How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है ।

वायव्यां मां कपाली च नित्यं पायात् more info सुरेश्वरः ॥

೧೪

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।



ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

Report this wiki page